Original

रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति ।ददर्श कान्ताश्च समालपन्ति तथापरास्तत्र पुनः स्वपन्ति ॥ १० ॥

Segmented

रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति ददर्श कान्ताः च समालपन्ति तथा अपराः तत्र पुनः स्वपन्ति

Analysis

Word Lemma Parse
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
वक्षांसि वक्षस् pos=n,g=n,c=2,n=p
pos=i
विक्षिपन्ति विक्षिप् pos=v,p=3,n=p,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
कान्तासु कान्ता pos=n,g=f,c=7,n=p
pos=i
विक्षिपन्ति विक्षिप् pos=v,p=3,n=p,l=lat
ददर्श दृश् pos=v,p=3,n=s,l=lit
कान्ताः कान्ता pos=n,g=f,c=1,n=p
pos=i
समालपन्ति समालप् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
पुनः पुनर् pos=i
स्वपन्ति स्वप् pos=v,p=3,n=p,l=lat