Original

ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् ।ददर्श धीमान्दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥

Segmented

ततः स मध्यम् गतम् अंशुमन्तम् ज्योत्स्ना-वितानम् महद् उद्वमन्तम् ददर्श धीमान् दिवि भानुमन्तम् गोष्ठे वृषम् मत्तम् इव भ्रमन्तम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अंशुमन्तम् अंशुमन्त् pos=n,g=m,c=2,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
वितानम् वितान pos=n,g=m,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
उद्वमन्तम् उद्वम् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
भानुमन्तम् भानुमत् pos=a,g=m,c=2,n=s
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
वृषम् वृष pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भ्रमन्तम् भ्रम् pos=va,g=m,c=2,n=s,f=part