Original

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ ९ ॥

Segmented

इदम् अस्य नृशंसस्य नन्दन-उपमम् उत्तमम् वनम् नेत्र-मनः-कान्तम् नाना द्रुम-लता-युतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
नन्दन नन्दन pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
नेत्र नेत्र pos=n,comp=y
मनः मनस् pos=n,comp=y
कान्तम् कान्त pos=a,g=n,c=1,n=s
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युतम् युत pos=a,g=n,c=1,n=s