Original

कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।तथैव खल्वात्मबलं च सारवत्समानयेन्मां च रणे दशाननः ॥ ८ ॥

Segmented

तथा एव खलु आत्म-बलम् च सारवत् समानयेत् माम् च रणे दशाननः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
खलु खलु pos=i
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
सारवत् सारवत् pos=a,g=n,c=1,n=s
समानयेत् समानी pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s