Original

इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् ।परात्मसंमर्द विशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७ ॥

Segmented

इह एव तावत् कृत-निश्चयः हि अहम् यदि व्रजेयम् प्लवग-ईश्वर-आलयम् परात्मन्-संमर्द-विशेष-तत्त्व-विद् ततः कृतम् स्यात् मे भर्तृ-शासनम्

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
तावत् तावत् pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
व्रजेयम् व्रज् pos=v,p=1,n=s,l=vidhilin
प्लवग प्लवग pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
परात्मन् परात्मन् pos=n,comp=y
संमर्द सम्मर्द pos=n,comp=y
विशेष विशेष pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
भर्तृ भर्तृ pos=n,comp=y
शासनम् शासन pos=n,g=n,c=1,n=s