Original

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ६ ॥

Segmented

न हि एकः साधको हेतुः सु अल्पस्य अपि इह कर्मणः यो हि अर्थम् बहुधा वेद स समर्थो अर्थ-साधने

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
साधको साधक pos=a,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
सु सु pos=i
अल्पस्य अल्प pos=a,g=n,c=6,n=s
अपि अपि pos=i
इह इह pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s