Original

कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् ।पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति ॥ ५ ॥

Segmented

कार्ये कर्मणि निर्दिष्टो यो बहूनि अपि साधयेत् पूर्व-कार्य-विरोधेन स कार्यम् कर्तुम् अर्हति

Analysis

Word Lemma Parse
कार्ये कृ pos=va,g=n,c=7,n=s,f=krtya
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
निर्दिष्टो निर्दिश् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
अपि अपि pos=i
साधयेत् साधय् pos=v,p=3,n=s,l=vidhilin
पूर्व पूर्व pos=n,comp=y
कार्य कार्य pos=n,comp=y
विरोधेन विरोध pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat