Original

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।हृतप्रवीरास्तु रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ ४ ॥

Segmented

न च अस्य कार्यस्य पराक्रमाद् ऋते विनिश्चयः कश्चिद् इह उपपद्यते हृत-प्रवीराः तु रणे हि राक्षसाः कथंचिद् ईयुः यद् इह अद्य मार्दवम्

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
पराक्रमाद् पराक्रम pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
हृत हृ pos=va,comp=y,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
हि हि pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कथंचिद् कथंचिद् pos=i
ईयुः pos=v,p=3,n=p,l=lit
यद् यत् pos=i
इह इह pos=i
अद्य अद्य pos=i
मार्दवम् मार्दव pos=n,g=n,c=2,n=s