Original

न साम रक्षःसु गुणाय कल्पते न दनमर्थोपचितेषु वर्तते ।न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥ ३ ॥

Segmented

न भेद-साध् बल-दर्पिताः जनाः पराक्रमः तु एष मे इह रोचते

Analysis

Word Lemma Parse
pos=i
भेद भेद pos=n,comp=y
साध् साध् pos=va,g=m,c=1,n=p,f=krtya
बल बल pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इह इह pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat