Original

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ २ ॥

Segmented

अल्प-शेषम् इदम् कार्यम् दृष्टा इयम् असित-ईक्षणा त्रीन् उपायान् अतिक्रम्य चतुर्थ इह दृश्यते

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
चतुर्थ चतुर्थ pos=a,g=m,c=1,n=s
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat