Original

स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥ १७ ॥

Segmented

स तस्य कृत्वा अर्थपति महा-कपिः महद् व्यलीकम् मनसो महात्मनः युयुत्सुः एको बहुभिः महा-बलैः श्रिया ज्वलन् तोरणम् आश्रितः कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
अर्थपति अर्थपति pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
तोरणम् तोरण pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s