Original

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ १६ ॥

Segmented

लतागृहैः चित्रगृहैः च नाशितैः महा-उरगैः व्याल-मृगैः च निर्धुतैः शिलागृहैः उन्मथितैः तथा गृहैः प्रनष्ट-रूपम् तद् अभूत् महत् वनम्

Analysis

Word Lemma Parse
लतागृहैः लतागृह pos=n,g=n,c=3,n=p
चित्रगृहैः चित्रगृह pos=n,g=n,c=3,n=p
pos=i
नाशितैः नाशय् pos=va,g=n,c=3,n=p,f=part
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
व्याल व्याल pos=n,comp=y
मृगैः मृग pos=n,g=m,c=3,n=p
pos=i
निर्धुतैः निर्धू pos=va,g=m,c=3,n=p,f=part
शिलागृहैः शिलागृह pos=n,g=n,c=3,n=p
उन्मथितैः उन्मथ् pos=va,g=n,c=3,n=p,f=part
तथा तथा pos=i
गृहैः गृह pos=n,g=n,c=3,n=p
प्रनष्ट प्रणश् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
महत् महत् pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s