Original

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १५ ॥

Segmented

तद् वनम् मथितैः वृक्षैः भिन्नैः च सलिलाशयैः चूर्णितैः पर्वत-अग्रैः च बभूव अप्रिय-दर्शनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
मथितैः मथ् pos=va,g=m,c=3,n=p,f=part
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
pos=i
सलिलाशयैः सलिलाशय pos=n,g=m,c=3,n=p
चूर्णितैः चूर्णय् pos=va,g=n,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अप्रिय अप्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s