Original

ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् ।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १४ ॥

Segmented

ततस् तत् हनुमन्त् वीरो बभञ्ज प्रमदा-वनम् मत्त-द्विज-समाघुष्टम् नाना द्रुम-लता-युतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
प्रमदा प्रमदा pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
द्विज द्विज pos=n,comp=y
समाघुष्टम् समाघुष् pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युतम् युत pos=a,g=n,c=2,n=s