Original

ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः ।ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् ॥ १३ ॥

Segmented

ततो मारुत-वत् क्रुद्धो मारुतिः भीम-विक्रमः ऊरू-वेगेन महता द्रुमान् क्षेप्तुम् अथ आरभत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मारुत मारुत pos=n,comp=y
वत् वत् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मारुतिः मारुति pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
क्षेप्तुम् क्षिप् pos=vi
अथ अथ pos=i
आरभत् आरभ् pos=v,p=3,n=s,l=lan