Original

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसंगविक्रमः ।निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १२ ॥

Segmented

अहम् तु तैः संयति चण्ड-विक्रमैः समेत्य रक्षोभिः असङ्ग-विक्रमः निहत्य तद् रावण-चोदितम् बलम् सुखम् गमिष्यामि कपि-ईश्वर-आलयम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
संयति संयत् pos=n,g=f,c=7,n=s
चण्ड चण्ड pos=a,comp=y
विक्रमैः विक्रम pos=n,g=n,c=3,n=p
समेत्य समे pos=vi
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
असङ्ग असङ्ग pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
रावण रावण pos=n,comp=y
चोदितम् चोदय् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
सुखम् सुख pos=a,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
कपि कपि pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s