Original

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः ॥ १० ॥

Segmented

इदम् विध्वंसयिष्यामि शुष्कम् वनम् इव अनलः अस्मिन् भग्ने ततः कोपम् करिष्यति स रावणः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
विध्वंसयिष्यामि विध्वंसय् pos=v,p=1,n=s,l=lrt
शुष्कम् शुष्क pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
भग्ने भञ्ज् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
कोपम् कोप pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s