Original

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ १ ॥

Segmented

स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितः तया तस्माद् देशाद् अपक्रम्य चिन्तयामास वानरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
प्रशस्ताभिः प्रशंस् pos=va,g=f,c=3,n=p,f=part
गमिष्यन् गम् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अपक्रम्य अपक्रम् pos=vi
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s