Original

असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ।राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ ९ ॥

Segmented

असह्यानि च दुःखानि वाचः च हृदय-छिद् राक्षसीनाम् सु घोरानाम् त्वद्-कृते मर्षयामि अहम्

Analysis

Word Lemma Parse
असह्यानि असह्य pos=a,g=n,c=2,n=p
pos=i
दुःखानि दुःख pos=n,g=n,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
pos=i
हृदय हृदय pos=n,comp=y
छिद् छिद् pos=a,g=f,c=2,n=p
राक्षसीनाम् राक्षसी pos=n,g=f,c=6,n=p
सु सु pos=i
घोरानाम् घोर pos=a,g=f,c=6,n=p
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
मर्षयामि मर्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s