Original

स वीर्यवान्कथं सीतां हृतां समनुमन्यसे ।वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ॥ ६ ॥

Segmented

स वीर्यवान् कथम् सीताम् हृताम् समनुमन्यसे वसन्तीम् रक्षसाम् मध्ये महा-इन्द्र-वरुण-उपमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
समनुमन्यसे समनुमन् pos=v,p=2,n=s,l=lat
वसन्तीम् वस् pos=va,g=f,c=2,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमैः उपम pos=a,g=m,c=8,n=s