Original

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ ३ ॥

Segmented

यथा तम् पुरुष-व्याघ्रम् गात्रैः शोक-अभिकर्शितैः संस्पृशेयम् स कामा अहम् तथा कुरु दयाम् मयि

Analysis

Word Lemma Parse
यथा यथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
शोक शोक pos=n,comp=y
अभिकर्शितैः अभिकर्शय् pos=va,g=n,c=3,n=p,f=part
संस्पृशेयम् संस्पृश् pos=v,p=1,n=s,l=vidhilin
pos=i
कामा काम pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
दयाम् दया pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s