Original

स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥ २४ ॥

Segmented

स राज-पुत्र्या प्रतिवेदय्-अर्थः कपिः कृतार्थः परिहृः-चेताः तद् अल्प-शेषम् प्रसमीक्ष्य कार्यम् दिशम् हि उदीचीम् मनसा जगाम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
प्रतिवेदय् प्रतिवेदय् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
परिहृः परिहृष् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
शेषम् शेष pos=n,g=n,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
हि हि pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit