Original

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ २३ ॥

Segmented

इमम् च तीव्रम् मम शोक-वेगम् रक्षोभिः एभिः परिभर्त्सनम् च ब्रूयाः तु रामस्य गतः समीपम् शिवः च ते अध्वा अस्तु हरि-प्रवीर

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
एभिः इदम् pos=n,g=n,c=3,n=p
परिभर्त्सनम् परिभर्त्सन pos=n,g=n,c=2,n=s
pos=i
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
समीपम् समीप pos=n,g=n,c=2,n=s
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अध्वा अध्वन् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
हरि हरि pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s