Original

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥ २ ॥

Segmented

त्वाम् दृष्ट्वा प्रिय-वक्तारम् सम्प्रहृष्यामि वानर अर्ध-संजात-सस्या इव वृष्टिम् प्राप्य वसुंधरा

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रिय प्रिय pos=a,comp=y
वक्तारम् वक्तृ pos=a,g=m,c=2,n=s
सम्प्रहृष्यामि सम्प्रहृष् pos=v,p=1,n=s,l=lat
वानर वानर pos=n,g=m,c=8,n=s
अर्ध अर्ध pos=n,comp=y
संजात संजन् pos=va,comp=y,f=part
सस्या सस्य pos=n,g=f,c=1,n=s
इव इव pos=i
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s