Original

साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम् ।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ॥ १८ ॥

Segmented

सा अब्रवीत् दत्तम् एव इह मया अभिज्ञानम् उत्तमम् एतद् एव हि रामस्य दृष्ट्वा मद्-केश-भूषणम् श्रद्धेयम् हनुमन् वाक्यम् तव वीर भविष्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
मद् मद् pos=n,comp=y
केश केश pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
श्रद्धेयम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
हनुमन् हनुमन्त् pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt