Original

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥

Segmented

यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते प्रीति-संजननम् तस्य भूयस् त्वम् दातुम् अर्हसि

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
रामो राम pos=n,g=m,c=1,n=s
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
प्रीति प्रीति pos=n,comp=y
संजननम् संजनन pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat