Original

हत्वा तु समरे क्रूरं रावणं सह बान्धवम् ।राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ १६ ॥

Segmented

हत्वा तु समरे क्रूरम् रावणम् सहबान्धवम् राघवौ त्वाम् विशाल-अक्षि स्वाम् पुरीम् प्रापयिष्यतः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
सहबान्धवम् सहबान्धव pos=a,g=m,c=2,n=s
राघवौ राघव pos=n,g=m,c=1,n=d
त्वाम् त्वद् pos=n,g=,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्रापयिष्यतः प्रापय् pos=v,p=3,n=d,l=lrt