Original

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ १२ ॥

Segmented

वैदेह्या वचनम् श्रुत्वा करुणम् स अश्रु-भाषितम् अथ अब्रवीत् महा-तेजाः हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s