Original

घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ।त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ॥ ११ ॥

Segmented

घोरो राक्षस-राजः ऽयम् दृष्टिः च न सुखा मयि त्वाम् च श्रुत्वा विपद्यन्तम् न जीवेयम् अहम् क्षणम्

Analysis

Word Lemma Parse
घोरो घोर pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
pos=i
pos=i
सुखा सुख pos=a,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
विपद्यन्तम् विपद् pos=va,g=m,c=2,n=s,f=part
pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s