Original

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ १० ॥

Segmented

धारयिष्यामि मासम् तु जीवितम् शत्रु-सूदन मासाद् ऊर्ध्वम् न जीविष्ये त्वया हीना नृप-आत्मज

Analysis

Word Lemma Parse
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
मासम् मास pos=n,g=m,c=2,n=s
तु तु pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
मासाद् मास pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
जीविष्ये जीव् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
हीना हा pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s