Original

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ १ ॥

Segmented

श्रुत्वा तु वचनम् तस्य वायुसूनोः महात्मनः उवाच आत्म-हितम् वाक्यम् सीता सुर-सुता-उपमा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वायुसूनोः वायुसूनु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s