Original

जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् ।तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ ९ ॥

Segmented

जीवन्तीम् माम् यथा रामः संभावयति कीर्तिमान् तत् त्वया हनुमन् वाच्यम् वाचा धर्मम् अवाप्नुहि

Analysis

Word Lemma Parse
जीवन्तीम् जीव् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
यथा यथा pos=i
रामः राम pos=n,g=m,c=1,n=s
संभावयति सम्भावय् pos=v,p=3,n=s,l=lat
कीर्तिमान् कीर्तिमत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हनुमन् हनुमन्त् pos=n,g=m,c=8,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
वाचा वाच् pos=n,g=f,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot