Original

कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् ॥ ७ ॥

Segmented

कुशलम् हनुमन् ब्रूयाः सहितौ राम-लक्ष्मणौ सुग्रीवम् च सहामात्यम् वृद्धान् सर्वान् च वानरान्

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=2,n=s
हनुमन् हनुमन्त् pos=n,g=m,c=8,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
सहितौ सहित pos=a,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
सहामात्यम् सहामात्य pos=a,g=m,c=2,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
वानरान् वानर pos=n,g=m,c=2,n=p