Original

नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितोऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् ॥ ५३ ॥

Segmented

न ते चिराद् आगमनम् प्रियस्य क्षमस्व मद्-संगम-काल-मात्रम्

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
चिराद् चिरात् pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
संगम संगम pos=n,comp=y
काल काल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s