Original

रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ ५२ ॥

Segmented

रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः अग्नि-मारुत-कल्पौ तौ भ्रातरौ तव संश्रयौ

Analysis

Word Lemma Parse
रामाद् राम pos=n,g=m,c=5,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
मारुत मारुत pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
संश्रयौ संश्रय pos=n,g=m,c=1,n=d