Original

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५० ॥

Segmented

स तु मर्मणि घोरेण ताडितो मन्मथ-इष्वा न शर्म लभते रामः सिंह-अर्दितः इव द्विपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
घोरेण घोर pos=a,g=m,c=3,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
मन्मथ मन्मथ pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s