Original

स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसावन्द्य वैदेहीं गमनायोपचक्रमे ॥ ५ ॥

Segmented

स तथा इति प्रतिज्ञाय मारुतिः भीम-विक्रमः शिरसा आवन्द्य वैदेहीम् गमनाय उपचक्रमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
मारुतिः मारुति pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
आवन्द्य आवन्द् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit