Original

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ ४९ ॥

Segmented

शैल-अम्बुद-निकाशानाम् लङ्का-मलय-सानुषु नर्दताम् कपि-मुख्यानाम् आर्ये यूथा अनेकशस्

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
अम्बुद अम्बुद pos=n,comp=y
निकाशानाम् निकाश pos=n,g=m,c=6,n=p
लङ्का लङ्का pos=n,comp=y
मलय मलय pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
कपि कपि pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
आर्ये आर्य pos=a,g=f,c=8,n=s
यूथा यूथ pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i