Original

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् ।वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ ४८ ॥

Segmented

नख-दंष्ट्र-आयुधान् वीरान् सिंह-शार्दूल-विक्रमान् वानरान् वारण-इन्द्र-आभान् क्षिप्रम् द्रक्ष्यसि संगतान्

Analysis

Word Lemma Parse
नख नख pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
वारण वारण pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part