Original

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् ॥ ४३ ॥

Segmented

तद् आश्वसिहि भद्रम् ते भव त्वम् काल-काङ्क्षिणी

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आश्वसिहि आश्वस् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
काल काल pos=n,comp=y
काङ्क्षिणी काङ्क्षिन् pos=a,g=f,c=1,n=s