Original

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४१ ॥

Segmented

तौ हि वीरौ नर-वरौ सहितौ राम-लक्ष्मणौ आगम्य नगरीम् लङ्काम् सायकैः विधमिष्यतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
आगम्य आगम् pos=vi
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
विधमिष्यतः विधम् pos=v,p=3,n=d,l=lrt