Original

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥ ४ ॥

Segmented

त्वम् अस्मिन् कार्य-निर्योगे प्रमाणम् हरि-सत्तम तस्य चिन्तय यो यत्नो दुःख-क्षय-करः भवेत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कार्य कार्य pos=n,comp=y
निर्योगे निर्योग pos=n,g=m,c=7,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
हरि हरि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
यत्नो यत्न pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
क्षय क्षय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin