Original

तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ३९ ॥

Segmented

तद् अलम् परितापेन देवि शोको व्यपैतु ते एक-उत्पातेन ते लङ्काम् एष्यन्ति हरि-यूथपाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
परितापेन परिताप pos=n,g=m,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
शोको शोक pos=n,g=m,c=1,n=s
व्यपैतु व्यपे pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
एक एक pos=n,comp=y
उत्पातेन उत्पात pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
एष्यन्ति pos=v,p=3,n=p,l=lrt
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p