Original

स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ ३३ ॥

Segmented

स वानर-सहस्रानाम् कोटीभिः अभिसंवृतः क्षिप्रम् एष्यति वैदेहि राक्षसानाम् निबर्हणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
कोटीभिः कोटि pos=n,g=f,c=3,n=p
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
वैदेहि वैदेही pos=n,g=f,c=8,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s