Original

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ ३२ ॥

Segmented

देवि हरि-ऋक्ष-सैन्यानाम् ईश्वरः प्लवताम् वरः सुग्रीवः सत्त्व-सम्पन्नः ते अर्थे कृत-निश्चयः

Analysis

Word Lemma Parse
देवि देवी pos=n,g=f,c=8,n=s
हरि हरि pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्लवताम् प्लु pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s