Original

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३१ ॥

Segmented

तद् अर्थ-उपहितम् वाक्यम् सहितम् हेतु-संहितम् निशम्य हनुमाञ् शेषम् वाक्यम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
उपहितम् उपधा pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सहितम् सहित pos=a,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
निशम्य निशामय् pos=vi
हनुमाञ् हनुमन्त् pos=n,g=m,c=1,n=s
शेषम् शेष pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan