Original

स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३ ॥

Segmented

स भूयस् त्वम् समुत्साहे चोदितो हरि-सत्तम अस्मिन् कार्य-समारम्भे प्रचिन्तय यत् उत्तरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समुत्साहे समुत्साह pos=n,g=m,c=7,n=s
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कार्य कार्य pos=n,comp=y
समारम्भे समारम्भ pos=n,g=n,c=7,n=s
प्रचिन्तय प्रचिन्तय् pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s