Original

बलैः समग्रैर्यदि मां रावणं जित्य संयुगे ।विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् ॥ २८ ॥

Segmented

बलैः समग्रैः यदि माम् रावणम् जित्य संयुगे विजयी स्व-पुरम् यायात् तत् तु मे स्याद् यशस्करम्

Analysis

Word Lemma Parse
बलैः बल pos=n,g=n,c=3,n=p
समग्रैः समग्र pos=a,g=n,c=3,n=p
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
जित्य जि pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
यायात् या pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s