Original

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ २७ ॥

Segmented

कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
परिसाधने परिसाधन pos=n,g=n,c=7,n=s
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
यशस्यः यशस्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बल बल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s