Original

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ २६ ॥

Segmented

तद् अस्मिन् कार्य-निर्योगे वीर एवम् दुरतिक्रमे किम् पश्यसि समाधानम् त्वम् हि कार्य-विदाम् वरः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कार्य कार्य pos=n,comp=y
निर्योगे निर्योग pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
दुरतिक्रमे दुरतिक्रम pos=a,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
समाधानम् समाधान pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कार्य कार्य pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s